Original

यस्तु कालव्यतीतेषु मित्रकार्येषु वर्तते ।स कृत्वा महतोऽप्यर्थान्न मित्रार्थेन युज्यते ॥ १३ ॥

Segmented

यस् तु काल-व्यतीतेषु मित्र-कार्येषु वर्तते स कृत्वा महतो ऽप्य् अर्थान् न मित्र-अर्थेन युज्यते

Analysis

Word Lemma Parse
यस् यद् pos=n,g=m,c=1,n=s
तु तु pos=i
काल काल pos=n,comp=y
व्यतीतेषु व्यती pos=va,g=n,c=7,n=p,f=part
मित्र मित्र pos=n,comp=y
कार्येषु कार्य pos=n,g=n,c=7,n=p
वर्तते वृत् pos=v,p=3,n=s,l=lat
तद् pos=n,g=m,c=1,n=s
कृत्वा कृ pos=vi
महतो महत् pos=a,g=m,c=2,n=p
ऽप्य् अपि pos=i
अर्थान् अर्थ pos=n,g=m,c=2,n=p
pos=i
मित्र मित्र pos=n,comp=y
अर्थेन अर्थ pos=n,g=m,c=3,n=s
युज्यते युज् pos=v,p=3,n=s,l=lat