Original

एष फुल्लार्जुनः शैलः केतकैरधिवासितः ।सुग्रीव इव शान्तारिर्धाराभिरभिषिच्यते ॥ ९ ॥

Segmented

एष फुल्ल-अर्जुनः शैलः केतकैः अधिवासितः सुग्रीव इव शान्त-अरिः धाराभिः अभिषिच्यते

Analysis

Word Lemma Parse
एष एतद् pos=n,g=m,c=1,n=s
फुल्ल फुल्ल pos=a,comp=y
अर्जुनः अर्जुन pos=n,g=m,c=1,n=s
शैलः शैल pos=n,g=m,c=1,n=s
केतकैः केतक pos=n,g=m,c=3,n=p
अधिवासितः अधिवासित pos=a,g=m,c=1,n=s
सुग्रीव सुग्रीव pos=n,g=m,c=1,n=s
इव इव pos=i
शान्त शम् pos=va,comp=y,f=part
अरिः अरि pos=n,g=m,c=1,n=s
धाराभिः धारा pos=n,g=f,c=3,n=p
अभिषिच्यते अभिषिच् pos=v,p=3,n=s,l=lat