Original

यथोक्तमेतत्तव सर्वमीप्सितं नरेन्द्र कर्ता नचिराद्धरीश्वरः ।शरत्प्रतीक्षः क्षमतामिमं भवाञ्जलप्रपातं रिपुनिग्रहे धृतः ॥ ४६ ॥

Segmented

यथा उक्तम् एतत् तव सर्वम् ईप्सितम् नरेन्द्र कर्ता नचिरात् हरि-ईश्वरः शरद्-प्रतीक्षः क्षमताम् इमम् भवाञ् जल-प्रपातम् रिपु-निग्रहे धृतः

Analysis

Word Lemma Parse
यथा यथा pos=i
उक्तम् वच् pos=va,g=n,c=1,n=s,f=part
एतत् एतद् pos=n,g=n,c=1,n=s
तव त्वद् pos=n,g=,c=6,n=s
सर्वम् सर्व pos=n,g=n,c=1,n=s
ईप्सितम् ईप्सित pos=n,g=n,c=1,n=s
नरेन्द्र नरेन्द्र pos=n,g=m,c=8,n=s
कर्ता कर्तृ pos=n,g=m,c=1,n=s
नचिरात् नचिर pos=a,g=n,c=5,n=s
हरि हरि pos=n,comp=y
ईश्वरः ईश्वर pos=n,g=m,c=1,n=s
शरद् शरद् pos=n,comp=y
प्रतीक्षः प्रतीक्ष pos=a,g=m,c=1,n=s
क्षमताम् क्षम् pos=v,p=3,n=s,l=lot
इमम् इदम् pos=n,g=m,c=2,n=s
भवाञ् भवत् pos=a,g=m,c=1,n=s
जल जल pos=n,comp=y
प्रपातम् प्रपात pos=n,g=m,c=2,n=s
रिपु रिपु pos=n,comp=y
निग्रहे निग्रह pos=n,g=m,c=7,n=s
धृतः धृ pos=va,g=m,c=1,n=s,f=part