Original

अथैवमुक्तः प्रणिधाय लक्ष्मणः कृताञ्जलिस्तत्प्रतिपूज्य भाषितम् ।उवाच रामं स्वभिराम दर्शनं प्रदर्शयन्दर्शनमात्मनः शुभम् ॥ ४५ ॥

Segmented

अथ एवम् उक्तः प्रणिधाय लक्ष्मणः कृत-अञ्जलिः तत् प्रतिपूज्य भाषितम् उवाच रामम् स्वभिराम-दर्शनम् प्रदर्शयन् दर्शनम् आत्मनः शुभम्

Analysis

Word Lemma Parse
अथ अथ pos=i
एवम् एवम् pos=i
उक्तः वच् pos=va,g=m,c=1,n=s,f=part
प्रणिधाय प्रणिधा pos=vi
लक्ष्मणः लक्ष्मण pos=n,g=m,c=1,n=s
कृत कृ pos=va,comp=y,f=part
अञ्जलिः अञ्जलि pos=n,g=m,c=1,n=s
तत् तद् pos=n,g=n,c=2,n=s
प्रतिपूज्य प्रतिपूजय् pos=vi
भाषितम् भाषित pos=n,g=n,c=2,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
रामम् राम pos=n,g=m,c=2,n=s
स्वभिराम स्वभिराम pos=a,comp=y
दर्शनम् दर्शन pos=n,g=m,c=2,n=s
प्रदर्शयन् प्रदर्शय् pos=va,g=m,c=1,n=s,f=part
दर्शनम् दर्शन pos=n,g=n,c=2,n=s
आत्मनः आत्मन् pos=n,g=m,c=6,n=s
शुभम् शुभ pos=a,g=n,c=2,n=s