Original

उपकारेण वीरो हि प्रतिकारेण युज्यते ।अकृतज्ञोऽप्रतिकृतो हन्ति सत्त्ववतां मनः ॥ ४४ ॥

Segmented

उपकारेण वीरो हि प्रतिकारेण युज्यते अकृतज्ञो ऽप्रतिकृतो हन्ति सत्त्ववताम् मनः

Analysis

Word Lemma Parse
उपकारेण उपकार pos=n,g=m,c=3,n=s
वीरो वीर pos=n,g=m,c=1,n=s
हि हि pos=i
प्रतिकारेण प्रतिकार pos=n,g=m,c=3,n=s
युज्यते युज् pos=v,p=3,n=s,l=lat
अकृतज्ञो अकृतज्ञ pos=a,g=m,c=1,n=s
ऽप्रतिकृतो अप्रतिकृत pos=a,g=m,c=1,n=s
हन्ति हन् pos=v,p=3,n=s,l=lat
सत्त्ववताम् सत्त्ववत् pos=a,g=m,c=6,n=p
मनः मनस् pos=n,g=n,c=2,n=s