Original

तस्मात्कालप्रतीक्षोऽहं स्थितोऽस्मि शुभलक्षण ।सुग्रीवस्य नदीनां च प्रसादमनुपालयन् ॥ ४३ ॥

Segmented

तस्मात् काल-प्रतीक्षः ऽहम् स्थितो ऽस्मि शुभ-लक्षण सुग्रीवस्य नदीनाम् च प्रसादम् अनुपालयन्

Analysis

Word Lemma Parse
तस्मात् तद् pos=n,g=n,c=5,n=s
काल काल pos=n,comp=y
प्रतीक्षः प्रतीक्ष pos=a,g=m,c=1,n=s
ऽहम् मद् pos=n,g=,c=1,n=s
स्थितो स्था pos=va,g=m,c=1,n=s,f=part
ऽस्मि अस् pos=v,p=1,n=s,l=lat
शुभ शुभ pos=a,comp=y
लक्षण लक्षण pos=n,g=m,c=8,n=s
सुग्रीवस्य सुग्रीव pos=n,g=m,c=6,n=s
नदीनाम् नदी pos=n,g=f,c=6,n=p
pos=i
प्रसादम् प्रसाद pos=n,g=m,c=2,n=s
अनुपालयन् अनुपालय् pos=va,g=m,c=1,n=s,f=part