Original

स्वयमेव हि विश्रम्य ज्ञात्वा कालमुपागतम् ।उपकारं च सुग्रीवो वेत्स्यते नात्र संशयः ॥ ४२ ॥

Segmented

स्वयम् एव हि विश्रम्य ज्ञात्वा कालम् उपागतम् उपकारम् च सुग्रीवो वेत्स्यते न अत्र संशयः

Analysis

Word Lemma Parse
स्वयम् स्वयम् pos=i
एव एव pos=i
हि हि pos=i
विश्रम्य विश्रम् pos=vi
ज्ञात्वा ज्ञा pos=vi
कालम् काल pos=n,g=m,c=2,n=s
उपागतम् उपागम् pos=va,g=m,c=2,n=s,f=part
उपकारम् उपकार pos=n,g=m,c=2,n=s
pos=i
सुग्रीवो सुग्रीव pos=n,g=m,c=1,n=s
वेत्स्यते विद् pos=v,p=3,n=s,l=lrt
pos=i
अत्र अत्र pos=i
संशयः संशय pos=n,g=m,c=1,n=s