Original

अयात्रां चैव दृष्ट्वेमां मार्गांश्च भृशदुर्गमान् ।प्रणते चैव सुग्रीवे न मया किंचिदीरितम् ॥ ४० ॥

Segmented

अयात्राम् च एव दृष्ट्वा इमाम् मार्गांः च भृश-दुर्गमान् प्रणते च एव सुग्रीवे न मया किंचिद् ईरितम्

Analysis

Word Lemma Parse
अयात्राम् अयात्रा pos=n,g=f,c=2,n=s
pos=i
एव एव pos=i
दृष्ट्वा दृश् pos=vi
इमाम् इदम् pos=n,g=f,c=2,n=s
मार्गांः मार्ग pos=n,g=m,c=2,n=p
pos=i
भृश भृश pos=a,comp=y
दुर्गमान् दुर्गम pos=a,g=m,c=2,n=p
प्रणते प्रणम् pos=va,g=m,c=7,n=s,f=part
pos=i
एव एव pos=i
सुग्रीवे सुग्रीव pos=n,g=m,c=7,n=s
pos=i
मया मद् pos=n,g=,c=3,n=s
किंचिद् कश्चित् pos=n,g=n,c=1,n=s
ईरितम् ईरय् pos=va,g=n,c=1,n=s,f=part