Original

शक्यमम्बरमारुह्य मेघसोपानपङ्क्तिभिः ।कुटजार्जुनमालाभिरलंकर्तुं दिवाकरम् ॥ ४ ॥

Segmented

शक्यम् अम्बरम् आरुह्य मेघ-सोपान-पङ्क्ति कुटज-अर्जुन-मालाभिः अलंकर्तुम् दिवाकरम्

Analysis

Word Lemma Parse
शक्यम् शक्य pos=a,g=n,c=1,n=s
अम्बरम् अम्बर pos=n,g=n,c=2,n=s
आरुह्य आरुह् pos=vi
मेघ मेघ pos=n,comp=y
सोपान सोपान pos=n,comp=y
पङ्क्ति पङ्क्ति pos=n,g=f,c=3,n=p
कुटज कुटज pos=n,comp=y
अर्जुन अर्जुन pos=n,comp=y
मालाभिः माला pos=n,g=f,c=3,n=p
अलंकर्तुम् अलंकृ pos=vi
दिवाकरम् दिवाकर pos=n,g=m,c=2,n=s