Original

शोकश्च मम विस्तीर्णो वर्षाश्च भृशदुर्गमाः ।रावणश्च महाञ्शत्रुरपारं प्रतिभाति मे ॥ ३९ ॥

Segmented

शोकः च मम विस्तीर्णो वर्षाः च भृश-दुर्गम रावणः च महाञ् शत्रुः अपारम् प्रतिभाति मे

Analysis

Word Lemma Parse
शोकः शोक pos=n,g=m,c=1,n=s
pos=i
मम मद् pos=n,g=,c=6,n=s
विस्तीर्णो विस्तृ pos=va,g=m,c=1,n=s,f=part
वर्षाः वर्षा pos=n,g=f,c=1,n=p
pos=i
भृश भृश pos=a,comp=y
दुर्गम दुर्गम pos=a,g=f,c=1,n=p
रावणः रावण pos=n,g=m,c=1,n=s
pos=i
महाञ् महत् pos=a,g=m,c=1,n=s
शत्रुः शत्रु pos=n,g=m,c=1,n=s
अपारम् अपार pos=n,g=n,c=1,n=s
प्रतिभाति प्रतिभा pos=v,p=3,n=s,l=lat
मे मद् pos=n,g=,c=6,n=s