Original

अहं तु हृतदारश्च राज्याच्च महतश्च्युतः ।नदीकूलमिव क्लिन्नमवसीदामि लक्ष्मण ॥ ३८ ॥

Segmented

अहम् तु हृत-दारः च राज्याच् च महतः च्युतः नदी-कूलम् इव क्लिन्नम् अवसीदामि लक्ष्मण

Analysis

Word Lemma Parse
अहम् मद् pos=n,g=,c=1,n=s
तु तु pos=i
हृत हृ pos=va,comp=y,f=part
दारः दार pos=n,g=m,c=1,n=s
pos=i
राज्याच् राज्य pos=n,g=n,c=5,n=s
pos=i
महतः महत् pos=a,g=n,c=5,n=s
च्युतः च्यु pos=va,g=m,c=1,n=s,f=part
नदी नदी pos=n,comp=y
कूलम् कूल pos=n,g=n,c=1,n=s
इव इव pos=i
क्लिन्नम् क्लिद् pos=va,g=n,c=1,n=s,f=part
अवसीदामि अवसद् pos=v,p=1,n=s,l=lat
लक्ष्मण लक्ष्मण pos=n,g=m,c=8,n=s