Original

इमाः स्फीतगुणा वर्षाः सुग्रीवः सुखमश्नुते ।विजितारिः सदारश्च राज्ये महति च स्थितः ॥ ३७ ॥

Segmented

इमाः स्फीत-गुण वर्षाः सुग्रीवः सुखम् अश्नुते विजित-अरिः स दारः च राज्ये महति च स्थितः

Analysis

Word Lemma Parse
इमाः इदम् pos=n,g=f,c=1,n=p
स्फीत स्फीत pos=a,comp=y
गुण गुण pos=n,g=f,c=1,n=p
वर्षाः वर्षा pos=n,g=f,c=1,n=p
सुग्रीवः सुग्रीव pos=n,g=m,c=1,n=s
सुखम् सुख pos=n,g=n,c=2,n=s
अश्नुते अश् pos=v,p=3,n=s,l=lat
विजित विजि pos=va,comp=y,f=part
अरिः अरि pos=n,g=m,c=1,n=s
pos=i
दारः दार pos=n,g=m,c=1,n=s
pos=i
राज्ये राज्य pos=n,g=n,c=7,n=s
महति महत् pos=a,g=n,c=7,n=s
pos=i
स्थितः स्था pos=va,g=m,c=1,n=s,f=part