Original

मासि प्रौष्ठपदे ब्रह्म ब्राह्मणानां विवक्षताम् ।अयमध्यायसमयः सामगानामुपस्थितः ॥ ३४ ॥

Segmented

मासि प्रौष्ठपदे ब्रह्म ब्राह्मणानाम् विवक्षताम् अयम् अध्याय-समयः सामगानाम् उपस्थितः

Analysis

Word Lemma Parse
मासि मास् pos=n,g=m,c=7,n=s
प्रौष्ठपदे प्रौष्ठपद pos=n,g=m,c=7,n=s
ब्रह्म ब्रह्मन् pos=n,g=n,c=2,n=s
ब्राह्मणानाम् ब्राह्मण pos=n,g=m,c=6,n=p
विवक्षताम् विवक्ष् pos=va,g=m,c=6,n=p,f=part
अयम् इदम् pos=n,g=m,c=1,n=s
अध्याय अध्याय pos=n,comp=y
समयः समय pos=n,g=m,c=1,n=s
सामगानाम् सामग pos=n,g=m,c=6,n=p
उपस्थितः उपस्था pos=va,g=m,c=1,n=s,f=part