Original

वृत्ता यात्रा नरेन्द्राणां सेना प्रतिनिवर्तते ।वैराणि चैव मार्गाश्च सलिलेन समीकृताः ॥ ३३ ॥

Segmented

वृत्ता यात्रा नरेन्द्राणाम् सेना प्रतिनिवर्तते वैराणि च एव मार्गाः च सलिलेन समीकृताः

Analysis

Word Lemma Parse
वृत्ता वृत् pos=va,g=f,c=1,n=s,f=part
यात्रा यात्रा pos=n,g=f,c=1,n=s
नरेन्द्राणाम् नरेन्द्र pos=n,g=m,c=6,n=p
सेना सेना pos=n,g=f,c=1,n=s
प्रतिनिवर्तते प्रतिनिवृत् pos=v,p=3,n=s,l=lat
वैराणि वैर pos=n,g=n,c=1,n=p
pos=i
एव एव pos=i
मार्गाः मार्ग pos=n,g=m,c=1,n=p
pos=i
सलिलेन सलिल pos=n,g=n,c=3,n=s
समीकृताः समीकृ pos=va,g=m,c=1,n=p,f=part