Original

मत्ता गजेन्द्रा मुदिता गवेन्द्रा वनेषु विश्रान्ततरा मृगेन्द्राः ।रम्या नगेन्द्रा निभृता नगेन्द्राः प्रक्रीडितो वारिधरैः सुरेन्द्रः ॥ ३२ ॥

Segmented

मत्ता गज-इन्द्राः मुदिता गवेन्द्रा वनेषु विश्रान्ततरा मृगेन्द्राः रम्या नग-इन्द्राः निभृता नग-इन्द्राः प्रक्रीडितो वारिधरैः सुर-इन्द्रः

Analysis

Word Lemma Parse
मत्ता मद् pos=va,g=m,c=1,n=p,f=part
गज गज pos=n,comp=y
इन्द्राः इन्द्र pos=n,g=m,c=1,n=p
मुदिता मुद् pos=va,g=m,c=1,n=p,f=part
गवेन्द्रा गवेन्द्र pos=n,g=m,c=1,n=p
वनेषु वन pos=n,g=n,c=7,n=p
विश्रान्ततरा विश्रान्ततर pos=a,g=m,c=1,n=p
मृगेन्द्राः मृगेन्द्र pos=n,g=m,c=1,n=p
रम्या रम्य pos=a,g=m,c=1,n=p
नग नग pos=n,comp=y
इन्द्राः इन्द्र pos=n,g=m,c=1,n=p
निभृता निभृत pos=a,g=m,c=1,n=p
नग नग pos=n,comp=y
इन्द्राः इन्द्र pos=n,g=m,c=1,n=p
प्रक्रीडितो प्रक्रीड् pos=va,g=m,c=1,n=s,f=part
वारिधरैः वारिधर pos=n,g=m,c=3,n=p
सुर सुर pos=n,comp=y
इन्द्रः इन्द्र pos=n,g=m,c=1,n=s