Original

मार्गानुगः शैलवनानुसारी संप्रस्थितो मेघरवं निशम्य ।युद्धाभिकामः प्रतिनागशङ्की मत्तो गजेन्द्रः प्रतिसंनिवृत्तः ॥ २९ ॥

Segmented

मार्ग-अनुगः शैल-वन-अनुसारी सम्प्रस्थितो मेघ-रवम् निशम्य युद्ध-अभिकामः प्रतिनाग-शङ्की मत्तो गज-इन्द्रः प्रतिसंनिवृत्तः

Analysis

Word Lemma Parse
मार्ग मार्ग pos=n,comp=y
अनुगः अनुग pos=a,g=m,c=1,n=s
शैल शैल pos=n,comp=y
वन वन pos=n,comp=y
अनुसारी अनुसारिन् pos=a,g=m,c=1,n=s
सम्प्रस्थितो सम्प्रस्था pos=va,g=m,c=1,n=s,f=part
मेघ मेघ pos=n,comp=y
रवम् रव pos=n,g=m,c=2,n=s
निशम्य निशामय् pos=vi
युद्ध युद्ध pos=n,comp=y
अभिकामः अभिकाम pos=a,g=m,c=1,n=s
प्रतिनाग प्रतिनाग pos=n,comp=y
शङ्की शङ्किन् pos=a,g=m,c=1,n=s
मत्तो मद् pos=va,g=m,c=1,n=s,f=part
गज गज pos=n,comp=y
इन्द्रः इन्द्र pos=n,g=m,c=1,n=s
प्रतिसंनिवृत्तः प्रतिसंनिवृत् pos=va,g=m,c=1,n=s,f=part