Original

तडित्पताकाभिरलंकृतानामुदीर्णगम्भीरमहारवाणाम् ।विभान्ति रूपाणि बलाहकानां रणोद्यतानामिव वारणानाम् ॥ २८ ॥

Segmented

तडित्-पताकाभिः अलंकृतानाम् उदीर्ण-गम्भीर-महा-रवानाम् विभान्ति रूपाणि बलाहकानाम् रण-उद्यतानाम् इव वारणानाम्

Analysis

Word Lemma Parse
तडित् तडित् pos=n,comp=y
पताकाभिः पताका pos=n,g=f,c=3,n=p
अलंकृतानाम् अलंकृ pos=va,g=m,c=6,n=p,f=part
उदीर्ण उदीर् pos=va,comp=y,f=part
गम्भीर गम्भीर pos=a,comp=y
महा महत् pos=a,comp=y
रवानाम् रव pos=n,g=m,c=6,n=p
विभान्ति विभा pos=v,p=3,n=p,l=lat
रूपाणि रूप pos=n,g=n,c=1,n=p
बलाहकानाम् बलाहक pos=n,g=m,c=6,n=p
रण रण pos=n,comp=y
उद्यतानाम् उद्यम् pos=va,g=m,c=6,n=p,f=part
इव इव pos=i
वारणानाम् वारण pos=n,g=m,c=6,n=p