Original

अङ्गारचूर्णोत्करसंनिकाशैः फलैः सुपर्याप्त रसैः समृद्धैः ।जम्बूद्रुमाणां प्रविभान्ति शाखा निलीयमाना इव षट्पदौघैः ॥ २७ ॥

Segmented

अङ्गार-चूर्ण-उत्कर-संनिकाशैः फलैः सु पर्याप्त-रसैः समृद्धैः जम्बू-द्रुमाणाम् प्रविभान्ति शाखा निलीयमाना इव षट्पद-ओघैः

Analysis

Word Lemma Parse
अङ्गार अङ्गार pos=n,comp=y
चूर्ण चूर्ण pos=n,comp=y
उत्कर उत्कर pos=n,comp=y
संनिकाशैः संनिकाश pos=a,g=n,c=3,n=p
फलैः फल pos=n,g=n,c=3,n=p
सु सु pos=i
पर्याप्त पर्याप् pos=va,comp=y,f=part
रसैः रस pos=n,g=n,c=3,n=p
समृद्धैः समृध् pos=va,g=n,c=3,n=p,f=part
जम्बू जम्बु pos=n,comp=y
द्रुमाणाम् द्रुम pos=n,g=m,c=6,n=p
प्रविभान्ति प्रविभा pos=v,p=3,n=p,l=lat
शाखा शाखा pos=n,g=f,c=1,n=p
निलीयमाना निली pos=va,g=f,c=1,n=p,f=part
इव इव pos=i
षट्पद षट्पद pos=n,comp=y
ओघैः ओघ pos=n,g=m,c=3,n=p