Original

धारानिपातैरभिहन्यमानाः कदम्बशाखासु विलम्बमानाः ।क्षणार्जितं पुष्परसावगाढं शनैर्मदं षट्चरणास्त्यजन्ति ॥ २६ ॥

Segmented

धारा-निपातैः अभिहन्यमानाः कदम्ब-शाखासु विलम्बमानाः क्षण-अर्जितम् पुष्प-रसा अवगाढम् शनैः मदम् षट्चरणास् त्यजन्ति

Analysis

Word Lemma Parse
धारा धारा pos=n,comp=y
निपातैः निपात pos=n,g=m,c=3,n=p
अभिहन्यमानाः अभिहन् pos=va,g=m,c=1,n=p,f=part
कदम्ब कदम्ब pos=n,comp=y
शाखासु शाखा pos=n,g=f,c=7,n=p
विलम्बमानाः विलम्ब् pos=va,g=m,c=1,n=p,f=part
क्षण क्षण pos=n,comp=y
अर्जितम् अर्जय् pos=va,g=m,c=2,n=s,f=part
पुष्प पुष्प pos=n,comp=y
रसा रस pos=n,g=f,c=1,n=s
अवगाढम् अवगाह् pos=va,g=m,c=2,n=s,f=part
शनैः शनैस् pos=i
मदम् मद pos=n,g=m,c=2,n=s
षट्चरणास् षट्चरण pos=n,g=m,c=1,n=p
त्यजन्ति त्यज् pos=v,p=3,n=p,l=lat