Original

प्रहर्षिताः केतकपुष्पगन्धमाघ्राय हृष्टा वननिर्झरेषु ।प्रपात शब्दाकुलिता गजेन्द्राः सार्धं मयूरैः समदा नदन्ति ॥ २५ ॥

Segmented

प्रहर्षिताः केतक-पुष्प-गन्धम् आघ्राय हृष्टा वन-निर्झरेषु प्रपात-शब्द-आकुलिताः गज-इन्द्राः सार्धम् मयूरैः समदा नदन्ति

Analysis

Word Lemma Parse
प्रहर्षिताः प्रहर्षय् pos=va,g=m,c=1,n=p,f=part
केतक केतक pos=n,comp=y
पुष्प पुष्प pos=n,comp=y
गन्धम् गन्ध pos=n,g=m,c=2,n=s
आघ्राय आघ्रा pos=vi
हृष्टा हृष् pos=va,g=m,c=1,n=p,f=part
वन वन pos=n,comp=y
निर्झरेषु निर्झर pos=n,g=m,c=7,n=p
प्रपात प्रपात pos=n,comp=y
शब्द शब्द pos=n,comp=y
आकुलिताः आकुलित pos=a,g=m,c=1,n=p
गज गज pos=n,comp=y
इन्द्राः इन्द्र pos=n,g=m,c=1,n=p
सार्धम् सार्धम् pos=i
मयूरैः मयूर pos=n,g=m,c=3,n=p
समदा समद pos=a,g=m,c=1,n=p
नदन्ति नद् pos=v,p=3,n=p,l=lat