Original

अयं स कालः संप्राप्तः समयोऽद्य जलागमः ।संपश्य त्वं नभो मेघैः संवृतं गिरिसंनिभैः ॥ २ ॥

Segmented

अयम् स कालः सम्प्राप्तः समयो ऽद्य जलागमः संपश्य त्वम् नभो मेघैः संवृतम् गिरि-संनिभैः

Analysis

Word Lemma Parse
अयम् इदम् pos=n,g=m,c=1,n=s
तद् pos=n,g=m,c=1,n=s
कालः काल pos=n,g=m,c=1,n=s
सम्प्राप्तः सम्प्राप् pos=va,g=m,c=1,n=s,f=part
समयो समय pos=n,g=m,c=1,n=s
ऽद्य अद्य pos=i
जलागमः जलागम pos=n,g=m,c=1,n=s
संपश्य संपश् pos=v,p=2,n=s,l=lot
त्वम् त्वद् pos=n,g=,c=1,n=s
नभो नभस् pos=n,g=n,c=2,n=s
मेघैः मेघ pos=n,g=m,c=3,n=p
संवृतम् संवृ pos=va,g=n,c=2,n=s,f=part
गिरि गिरि pos=n,comp=y
संनिभैः संनिभ pos=a,g=m,c=3,n=p