Original

रसाकुलं षट्पदसंनिकाशं प्रभुज्यते जम्बुफलं प्रकामम् ।अनेकवर्णं पवनावधूतं भूमौ पतत्याम्रफलं विपक्वम् ॥ १९ ॥

Segmented

रस-आकुलम् षट्पद-संनिकाशम् प्रभुज्यते जम्बू-फलम् प्रकामम् अनेक-वर्णम् पवन-अवधूतम् भूमौ पतत्य् आम्र-फलम् विपक्वम्

Analysis

Word Lemma Parse
रस रस pos=n,comp=y
आकुलम् आकुल pos=a,g=n,c=1,n=s
षट्पद षट्पद pos=n,comp=y
संनिकाशम् संनिकाश pos=a,g=n,c=1,n=s
प्रभुज्यते प्रभुज् pos=v,p=3,n=s,l=lat
जम्बू जम्बु pos=n,comp=y
फलम् फल pos=n,g=n,c=1,n=s
प्रकामम् प्रकाम pos=n,g=m,c=2,n=s
अनेक अनेक pos=a,comp=y
वर्णम् वर्ण pos=n,g=n,c=1,n=s
पवन पवन pos=n,comp=y
अवधूतम् अवधू pos=va,g=n,c=1,n=s,f=part
भूमौ भूमि pos=n,g=f,c=7,n=s
पतत्य् पत् pos=v,p=3,n=s,l=lat
आम्र आम्र pos=n,comp=y
फलम् फल pos=n,g=n,c=1,n=s
विपक्वम् विपक्व pos=a,g=n,c=1,n=s