Original

व्यामिश्रितं सर्जकदम्बपुष्पैर्नवं जलं पर्वतधातुताम्रम् ।मयूरकेकाभिरनुप्रयातं शैलापगाः शीघ्रतरं वहन्ति ॥ १८ ॥

Segmented

व्यामिश्रितम् सर्ज-कदम्ब-पुष्पैः नवम् जलम् पर्वत-धातु-ताम्रम् मयूर-केकाभिः अनुप्रयातम् शैल-आपगाः शीघ्रतरम् वहन्ति

Analysis

Word Lemma Parse
व्यामिश्रितम् व्यामिश्रय् pos=va,g=n,c=1,n=s,f=part
सर्ज सर्ज pos=n,comp=y
कदम्ब कदम्ब pos=n,comp=y
पुष्पैः पुष्प pos=n,g=n,c=3,n=p
नवम् नव pos=a,g=n,c=1,n=s
जलम् जल pos=n,g=n,c=1,n=s
पर्वत पर्वत pos=n,comp=y
धातु धातु pos=n,comp=y
ताम्रम् ताम्र pos=a,g=n,c=1,n=s
मयूर मयूर pos=n,comp=y
केकाभिः केका pos=n,g=f,c=3,n=p
अनुप्रयातम् अनुप्रया pos=va,g=n,c=1,n=s,f=part
शैल शैल pos=n,comp=y
आपगाः आपगा pos=n,g=f,c=1,n=p
शीघ्रतरम् शीघ्रतर pos=a,g=n,c=2,n=s
वहन्ति वह् pos=v,p=3,n=p,l=lat