Original

रजः प्रशान्तं सहिमोऽद्य वायुर्निदाघदोषप्रसराः प्रशान्ताः ।स्थिता हि यात्रा वसुधाधिपानां प्रवासिनो यान्ति नराः स्वदेशान् ॥ १५ ॥

Segmented

रजः प्रशान्तम् सहिमो ऽद्य वायुः निदाघ-दोष-प्रसराः प्रशान्ताः स्थिता हि यात्रा वसुधा-अधिपानाम् प्रवासिनो यान्ति नराः स्व-देशान्

Analysis

Word Lemma Parse
रजः रजस् pos=n,g=n,c=1,n=s
प्रशान्तम् प्रशम् pos=va,g=n,c=1,n=s,f=part
सहिमो सहिम pos=a,g=m,c=1,n=s
ऽद्य अद्य pos=i
वायुः वायु pos=n,g=m,c=1,n=s
निदाघ निदाघ pos=n,comp=y
दोष दोष pos=n,comp=y
प्रसराः प्रसर pos=n,g=m,c=1,n=p
प्रशान्ताः प्रशम् pos=va,g=m,c=1,n=p,f=part
स्थिता स्था pos=va,g=f,c=1,n=p,f=part
हि हि pos=i
यात्रा यात्रा pos=n,g=f,c=1,n=s
वसुधा वसुधा pos=n,comp=y
अधिपानाम् अधिप pos=n,g=m,c=6,n=p
प्रवासिनो प्रवासिन् pos=a,g=m,c=1,n=p
यान्ति या pos=v,p=3,n=p,l=lat
नराः नर pos=n,g=m,c=1,n=p
स्व स्व pos=a,comp=y
देशान् देश pos=n,g=m,c=2,n=p