Original

क्वचिद्बाष्पाभिसंरुद्धान्वर्षागमसमुत्सुकान् ।कुटजान्पश्य सौमित्रे पुष्टितान्गिरिसानुषु ।मम शोकाभिभूतस्य कामसंदीपनान्स्थितान् ॥ १४ ॥

Segmented

क्वचिद् बाष्प-अभिसंरुद्धान् वर्षागम-समुत्सुकान् मम शोक-अभिभूतस्य काम-संदीपनान् स्थितान्

Analysis

Word Lemma Parse
क्वचिद् क्वचिद् pos=i
बाष्प बाष्प pos=n,comp=y
अभिसंरुद्धान् अभिसंरुध् pos=va,g=m,c=2,n=p,f=part
वर्षागम वर्षागम pos=n,comp=y
समुत्सुकान् समुत्सुक pos=a,g=m,c=2,n=p
मम मद् pos=n,g=,c=6,n=s
शोक शोक pos=n,comp=y
अभिभूतस्य अभिभू pos=va,g=m,c=6,n=s,f=part
काम काम pos=n,comp=y
संदीपनान् संदीपन pos=a,g=m,c=2,n=p
स्थितान् स्था pos=va,g=m,c=2,n=p,f=part