Original

इमास्ता मन्मथवतां हिताः प्रतिहता दिशः ।अनुलिप्ता इव घनैर्नष्टग्रहनिशाकराः ॥ १३ ॥

Segmented

इमास् ता मन्मथवताम् हिताः प्रतिहता दिशः अनुलिप्ता इव घनैः नष्ट-ग्रह-निशाकर

Analysis

Word Lemma Parse
इमास् इदम् pos=n,g=f,c=1,n=p
ता तद् pos=n,g=f,c=1,n=p
मन्मथवताम् मन्मथवत् pos=a,g=m,c=6,n=p
हिताः हित pos=a,g=f,c=1,n=p
प्रतिहता प्रतिहन् pos=va,g=f,c=1,n=p,f=part
दिशः दिश् pos=n,g=f,c=1,n=p
अनुलिप्ता अनुलिप् pos=va,g=f,c=1,n=p,f=part
इव इव pos=i
घनैः घन pos=n,g=m,c=3,n=p
नष्ट नश् pos=va,comp=y,f=part
ग्रह ग्रह pos=n,comp=y
निशाकर निशाकर pos=n,g=f,c=1,n=p