Original

मेघकृष्णाजिनधरा धारायज्ञोपवीतिनः ।मारुतापूरितगुहाः प्राधीता इव पर्वताः ॥ १० ॥

Segmented

मेघ-कृष्ण-अजिन-धराः धारा-यज्ञ-उपवीतिन् मारुत-आपूरित-गुहा प्राधीता इव पर्वताः

Analysis

Word Lemma Parse
मेघ मेघ pos=n,comp=y
कृष्ण कृष्ण pos=a,comp=y
अजिन अजिन pos=n,comp=y
धराः धर pos=a,g=m,c=1,n=p
धारा धारा pos=n,comp=y
यज्ञ यज्ञ pos=n,comp=y
उपवीतिन् उपवीतिन् pos=a,g=m,c=1,n=p
मारुत मारुत pos=n,comp=y
आपूरित आपूरय् pos=va,comp=y,f=part
गुहा गुहा pos=n,g=m,c=1,n=p
प्राधीता प्राधी pos=va,g=m,c=1,n=p,f=part
इव इव pos=i
पर्वताः पर्वत pos=n,g=m,c=1,n=p