Original

अलं वीर व्यथां गत्वा न त्वं शोचितुमर्हसि ।शोचतो ह्यवसीदन्ति सर्वार्था विदितं हि ते ॥ ९ ॥

Segmented

अलम् वीर व्यथाम् गत्वा न त्वम् शोचितुम् अर्हसि शोचतो ह्य् अवसीदन्ति सर्व-अर्थाः विदितम् हि ते

Analysis

Word Lemma Parse
अलम् अलम् pos=i
वीर वीर pos=n,g=m,c=8,n=s
व्यथाम् व्यथा pos=n,g=f,c=2,n=s
गत्वा गम् pos=vi
pos=i
त्वम् त्वद् pos=n,g=,c=1,n=s
शोचितुम् शुच् pos=vi
अर्हसि अर्ह् pos=v,p=2,n=s,l=lat
शोचतो शुच् pos=va,g=m,c=6,n=s,f=part
ह्य् हि pos=i
अवसीदन्ति अवसद् pos=v,p=3,n=p,l=lat
सर्व सर्व pos=n,comp=y
अर्थाः अर्थ pos=n,g=m,c=1,n=p
विदितम् विद् pos=va,g=n,c=1,n=s,f=part
हि हि pos=i
ते त्वद् pos=n,g=,c=6,n=s