Original

तत्समुत्थेन शोकेन बाष्पोपहतचेतसं ।तं शोचमानं काकुत्स्थं नित्यं शोकपरायणम् ।तुल्यदुःखोऽब्रवीद्भ्राता लक्ष्मणोऽनुनयन्वचः ॥ ८ ॥

Segmented

तद्-समुत्थेन शोकेन बाष्प-उपहत-चेतसम् तम् शोचमानम् काकुत्स्थम् नित्यम् शोक-परायणम् तुल्य-दुःखः ऽब्रवीद् भ्राता लक्ष्मणो ऽनुनयन् वचः

Analysis

Word Lemma Parse
तद् तद् pos=n,comp=y
समुत्थेन समुत्थ pos=a,g=m,c=3,n=s
शोकेन शोक pos=n,g=m,c=3,n=s
बाष्प बाष्प pos=n,comp=y
उपहत उपहन् pos=va,comp=y,f=part
चेतसम् चेतस् pos=n,g=m,c=2,n=s
तम् तद् pos=n,g=m,c=2,n=s
शोचमानम् शुच् pos=va,g=m,c=2,n=s,f=part
काकुत्स्थम् काकुत्स्थ pos=n,g=m,c=2,n=s
नित्यम् नित्यम् pos=i
शोक शोक pos=n,comp=y
परायणम् परायण pos=n,g=m,c=2,n=s
तुल्य तुल्य pos=a,comp=y
दुःखः दुःख pos=n,g=m,c=1,n=s
ऽब्रवीद् ब्रू pos=v,p=3,n=s,l=lan
भ्राता भ्रातृ pos=n,g=m,c=1,n=s
लक्ष्मणो लक्ष्मण pos=n,g=m,c=1,n=s
ऽनुनयन् अनुनी pos=va,g=m,c=1,n=s,f=part
वचः वचस् pos=n,g=n,c=2,n=s