Original

उदयाभ्युदितं दृष्ट्वा शशाङ्कं च विशेषतः ।आविवेश न तं निद्रा निशासु शयनं गतम् ॥ ७ ॥

Segmented

उदय-अभ्युदितम् दृष्ट्वा शशाङ्कम् च विशेषतः आविवेश न तम् निद्रा निशासु शयनम् गतम्

Analysis

Word Lemma Parse
उदय उदय pos=n,comp=y
अभ्युदितम् अभ्युदि pos=va,g=m,c=2,n=s,f=part
दृष्ट्वा दृश् pos=vi
शशाङ्कम् शशाङ्क pos=n,g=m,c=2,n=s
pos=i
विशेषतः विशेषतः pos=i
आविवेश आविश् pos=v,p=3,n=s,l=lit
pos=i
तम् तद् pos=n,g=m,c=2,n=s
निद्रा निद्रा pos=n,g=f,c=1,n=s
निशासु निशा pos=n,g=f,c=7,n=p
शयनम् शयन pos=n,g=n,c=2,n=s
गतम् गम् pos=va,g=m,c=2,n=s,f=part