Original

सुसुखेऽपि बहुद्रव्ये तस्मिन्हि धरणीधरे ।वसतस्तस्य रामस्य रतिरल्पापि नाभवत् ।हृतां हि भार्यां स्मरतः प्राणेभ्योऽपि गरीयसीम् ॥ ६ ॥

Segmented

सु सुखे ऽपि बहु-द्रव्ये तस्मिन् हि धरणीधरे वसतस् तस्य रामस्य रतिः अल्पा अपि न अभवत् हृताम् हि भार्याम् स्मरतः प्राणेभ्यो ऽपि गरीयसीम्

Analysis

Word Lemma Parse
सु सु pos=i
सुखे सुख pos=a,g=m,c=7,n=s
ऽपि अपि pos=i
बहु बहु pos=a,comp=y
द्रव्ये द्रव्य pos=n,g=m,c=7,n=s
तस्मिन् तद् pos=n,g=m,c=7,n=s
हि हि pos=i
धरणीधरे धरणीधर pos=n,g=m,c=7,n=s
वसतस् वस् pos=va,g=m,c=6,n=s,f=part
तस्य तद् pos=n,g=m,c=6,n=s
रामस्य राम pos=n,g=m,c=6,n=s
रतिः रति pos=n,g=f,c=1,n=s
अल्पा अल्प pos=a,g=f,c=1,n=s
अपि अपि pos=i
pos=i
अभवत् भू pos=v,p=3,n=s,l=lan
हृताम् हृ pos=va,g=f,c=2,n=s,f=part
हि हि pos=i
भार्याम् भार्या pos=n,g=f,c=2,n=s
स्मरतः स्मृ pos=va,g=m,c=6,n=s,f=part
प्राणेभ्यो प्राण pos=n,g=m,c=5,n=p
ऽपि अपि pos=i
गरीयसीम् गरीयस् pos=a,g=f,c=2,n=s