Original

अवसत्तत्र धर्मात्मा राघवः सहलक्ष्मणः ।बहुदृश्यदरीकुञ्जे तस्मिन्प्रस्रवणे गिरौ ॥ ५ ॥

Segmented

अवसत् तत्र धर्म-आत्मा राघवः सहलक्ष्मणः बहु-दृश्य-दरी-कुञ्जे तस्मिन् प्रस्रवणे गिरौ

Analysis

Word Lemma Parse
अवसत् वस् pos=v,p=3,n=s,l=lan
तत्र तत्र pos=i
धर्म धर्म pos=n,comp=y
आत्मा आत्मन् pos=n,g=m,c=1,n=s
राघवः राघव pos=n,g=m,c=1,n=s
सहलक्ष्मणः सहलक्ष्मण pos=a,g=m,c=1,n=s
बहु बहु pos=a,comp=y
दृश्य दृश् pos=va,comp=y,f=krtya
दरी दरी pos=n,comp=y
कुञ्जे कुञ्ज pos=n,g=n,c=7,n=s
तस्मिन् तद् pos=n,g=n,c=7,n=s
प्रस्रवणे प्रस्रवण pos=n,g=m,c=7,n=s
गिरौ गिरि pos=n,g=m,c=7,n=s