Original

तस्य शैलस्य शिखरे महतीमायतां गुहाम् ।प्रत्यगृह्णत वासार्थं रामः सौमित्रिणा सह ॥ ४ ॥

Segmented

तस्य शैलस्य शिखरे महतीम् आयताम् गुहाम् प्रत्यगृह्णत वास-अर्थम् रामः सौमित्रिणा सह

Analysis

Word Lemma Parse
तस्य तद् pos=n,g=m,c=6,n=s
शैलस्य शैल pos=n,g=m,c=6,n=s
शिखरे शिखर pos=n,g=n,c=7,n=s
महतीम् महत् pos=a,g=f,c=2,n=s
आयताम् आयत pos=a,g=f,c=2,n=s
गुहाम् गुहा pos=n,g=f,c=2,n=s
प्रत्यगृह्णत प्रतिग्रह् pos=v,p=3,n=p,l=lan
वास वास pos=n,comp=y
अर्थम् अर्थ pos=n,g=m,c=2,n=s
रामः राम pos=n,g=m,c=1,n=s
सौमित्रिणा सौमित्रि pos=n,g=m,c=3,n=s
सह सह pos=i