Original

ऋक्षवानरगोपुच्छैर्मार्जारैश्च निषेवितम् ।मेघराशिनिभं शैलं नित्यं शुचिजलाश्रयम् ॥ ३ ॥

Segmented

ऋक्ष-वानर-गोपुच्छैः मार्जारैः च निषेवितम् मेघ-राशि-निभम् शैलम् नित्यम् शुचि-जल-आश्रयम्

Analysis

Word Lemma Parse
ऋक्ष ऋक्ष pos=n,comp=y
वानर वानर pos=n,comp=y
गोपुच्छैः गोपुच्छ pos=n,g=m,c=3,n=p
मार्जारैः मार्जार pos=n,g=m,c=3,n=p
pos=i
निषेवितम् निषेव् pos=va,g=m,c=2,n=s,f=part
मेघ मेघ pos=n,comp=y
राशि राशि pos=n,comp=y
निभम् निभ pos=a,g=m,c=2,n=s
शैलम् शैल pos=n,g=m,c=2,n=s
नित्यम् नित्यम् pos=i
शुचि शुचि pos=a,comp=y
जल जल pos=n,comp=y
आश्रयम् आश्रय pos=n,g=m,c=2,n=s