Original

नियम्य कोपं प्रतिपाल्यतां शरत्क्षमस्व मासांश्चतुरो मया सह ।वसाचलेऽस्मिन्मृगराजसेविते संवर्धयञ्शत्रुवधे समुद्यतः ॥ २३ ॥

Segmented

नियम्य कोपम् प्रतिपाल्यताम् शरत् क्षमस्व मासांः चतुरो मया सह वस अचले ऽस्मिन् मृगराज-सेविते संवर्धयञ् शत्रु-वधे समुद्यतः

Analysis

Word Lemma Parse
नियम्य नियम् pos=vi
कोपम् कोप pos=n,g=m,c=2,n=s
प्रतिपाल्यताम् प्रतिपालय् pos=v,p=3,n=s,l=lot
शरत् शरद् pos=n,g=f,c=1,n=s
क्षमस्व क्षम् pos=v,p=2,n=s,l=lot
मासांः मास pos=n,g=m,c=2,n=p
चतुरो चतुर् pos=n,g=m,c=2,n=p
मया मद् pos=n,g=,c=3,n=s
सह सह pos=i
वस वस् pos=v,p=2,n=s,l=lot
अचले अचल pos=n,g=m,c=7,n=s
ऽस्मिन् इदम् pos=n,g=m,c=7,n=s
मृगराज मृगराज pos=n,comp=y
सेविते सेव् pos=va,g=m,c=7,n=s,f=part
संवर्धयञ् संवर्धय् pos=va,g=m,c=1,n=s,f=part
शत्रु शत्रु pos=n,comp=y
वधे वध pos=n,g=m,c=7,n=s
समुद्यतः समुदि pos=va,g=m,c=1,n=p,f=part