Original

तस्मात्पुरुषशार्दूल चिन्तयञ्शत्रुनिग्रहम् ।वर्षारात्रमनुप्राप्तमतिक्रामय राघव ॥ २२ ॥

Segmented

तस्मात् पुरुष-शार्दूल चिन्तयञ् शत्रु-निग्रहम् वर्षारात्रम् अनुप्राप्तम् अतिक्रामय राघव

Analysis

Word Lemma Parse
तस्मात् तस्मात् pos=i
पुरुष पुरुष pos=n,comp=y
शार्दूल शार्दूल pos=n,g=m,c=8,n=s
चिन्तयञ् चिन्तय् pos=va,g=m,c=1,n=s,f=part
शत्रु शत्रु pos=n,comp=y
निग्रहम् निग्रह pos=n,g=m,c=2,n=s
वर्षारात्रम् वर्षारात्र pos=n,g=m,c=2,n=s
अनुप्राप्तम् अनुप्राप् pos=va,g=m,c=2,n=s,f=part
अतिक्रामय अतिक्रामय् pos=v,p=2,n=s,l=lot
राघव राघव pos=n,g=m,c=8,n=s