Original

विज्ञाय ह्यात्मनो वीर्यं तथ्यं भवितुमर्हसि ।एतत्सदृशमुक्तं ते श्रुतस्याभिजनस्य च ॥ २१ ॥

Segmented

विज्ञाय ह्य् आत्मनो वीर्यम् तथ्यम् भवितुम् अर्हसि एतत् सदृशम् उक्तम् ते श्रुतस्य अभिजनस्य च

Analysis

Word Lemma Parse
विज्ञाय विज्ञा pos=vi
ह्य् हि pos=i
आत्मनो आत्मन् pos=n,g=m,c=6,n=s
वीर्यम् वीर्य pos=n,g=n,c=2,n=s
तथ्यम् तथ्य pos=a,g=n,c=2,n=s
भवितुम् भू pos=vi
अर्हसि अर्ह् pos=v,p=2,n=s,l=lat
एतत् एतद् pos=n,g=n,c=1,n=s
सदृशम् सदृश pos=a,g=n,c=1,n=s
उक्तम् वच् pos=va,g=n,c=1,n=s,f=part
ते त्वद् pos=n,g=,c=4,n=s
श्रुतस्य श्रुत pos=n,g=n,c=6,n=s
अभिजनस्य अभिजन pos=n,g=m,c=6,n=s
pos=i