Original

एतत्ते सदृशं वाक्यमुक्तं शत्रुनिबर्हण ।इदानीमसि काकुत्स्थ प्रकृतिं स्वामुपागतः ॥ २० ॥

Segmented

एतत् ते सदृशम् वाक्यम् उक्तम् शत्रु-निबर्हणैः इदानीम् असि काकुत्स्थ प्रकृतिम् स्वाम् उपागतः

Analysis

Word Lemma Parse
एतत् एतद् pos=n,g=n,c=1,n=s
ते त्वद् pos=n,g=,c=4,n=s
सदृशम् सदृश pos=a,g=n,c=1,n=s
वाक्यम् वाक्य pos=n,g=n,c=1,n=s
उक्तम् वच् pos=va,g=n,c=1,n=s,f=part
शत्रु शत्रु pos=n,comp=y
निबर्हणैः निबर्हण pos=a,g=m,c=8,n=s
इदानीम् इदानीम् pos=i
असि अस् pos=v,p=2,n=s,l=lat
काकुत्स्थ काकुत्स्थ pos=n,g=m,c=8,n=s
प्रकृतिम् प्रकृति pos=n,g=f,c=2,n=s
स्वाम् स्व pos=a,g=f,c=2,n=s
उपागतः उपागम् pos=va,g=m,c=1,n=s,f=part