Original

तस्य तद्वचनं श्रुत्वा हृष्टो रामस्य लक्ष्मणः ।पुनरेवाब्रवीद्वाक्यं सौमित्रिर्मित्रनन्दनः ॥ १९ ॥

Segmented

तस्य तत् वचनम् श्रुत्वा हृष्टो रामस्य लक्ष्मणः पुनः एव अब्रवीत् वाक्यम् सौमित्रिः मित्र-नन्दनः

Analysis

Word Lemma Parse
तस्य तद् pos=n,g=m,c=6,n=s
तत् तद् pos=n,g=n,c=2,n=s
वचनम् वचन pos=n,g=n,c=2,n=s
श्रुत्वा श्रु pos=vi
हृष्टो हृष् pos=va,g=m,c=1,n=s,f=part
रामस्य राम pos=n,g=m,c=6,n=s
लक्ष्मणः लक्ष्मण pos=n,g=m,c=1,n=s
पुनः पुनर् pos=i
एव एव pos=i
अब्रवीत् ब्रू pos=v,p=3,n=s,l=lan
वाक्यम् वाक्य pos=n,g=n,c=2,n=s
सौमित्रिः सौमित्रि pos=n,g=m,c=1,n=s
मित्र मित्र pos=n,comp=y
नन्दनः नन्दन pos=a,g=m,c=1,n=s