Original

शरत्कालं प्रतीक्षेऽहमियं प्रावृडुपस्थिता ।ततः सराष्ट्रं सगणं राक्षसं तं निहन्म्यहम् ॥ १८ ॥

Segmented

शरद्-कालम् प्रतीक्षे ऽहम् इयम् प्रावृड् उपस्थिता ततः स राष्ट्रम् स गणम् राक्षसम् तम् निहन्म्य् अहम्

Analysis

Word Lemma Parse
शरद् शरद् pos=n,comp=y
कालम् काल pos=n,g=m,c=2,n=s
प्रतीक्षे प्रतीक्ष् pos=v,p=1,n=s,l=lat
ऽहम् मद् pos=n,g=,c=1,n=s
इयम् इदम् pos=n,g=f,c=1,n=s
प्रावृड् प्रावृष् pos=n,g=f,c=1,n=s
उपस्थिता उपस्था pos=va,g=f,c=1,n=s,f=part
ततः ततस् pos=i
pos=i
राष्ट्रम् राष्ट्र pos=n,g=m,c=2,n=s
pos=i
गणम् गण pos=n,g=m,c=2,n=s
राक्षसम् राक्षस pos=n,g=m,c=2,n=s
तम् तद् pos=n,g=m,c=2,n=s
निहन्म्य् निहन् pos=v,p=1,n=s,l=lat
अहम् मद् pos=n,g=,c=1,n=s