Original

एष शोकः परित्यक्तः सर्वकार्यावसादकः ।विक्रमेष्वप्रतिहतं तेजः प्रोत्साहयाम्यहम् ॥ १७ ॥

Segmented

एष शोकः परित्यक्तः सर्व-कार्य-अवसादकः विक्रमेष्व् अप्रतिहतम् तेजः प्रोत्साहयाम्य् अहम्

Analysis

Word Lemma Parse
एष एतद् pos=n,g=m,c=1,n=s
शोकः शोक pos=n,g=m,c=1,n=s
परित्यक्तः परित्यज् pos=va,g=m,c=1,n=s,f=part
सर्व सर्व pos=n,comp=y
कार्य कार्य pos=n,comp=y
अवसादकः अवसादक pos=a,g=m,c=1,n=s
विक्रमेष्व् विक्रम pos=n,g=m,c=7,n=p
अप्रतिहतम् अप्रतिहत pos=a,g=n,c=2,n=s
तेजः तेजस् pos=n,g=n,c=2,n=s
प्रोत्साहयाम्य् प्रोत्साहय् pos=v,p=1,n=s,l=lat
अहम् मद् pos=n,g=,c=1,n=s