Original

वाच्यं यदनुरक्तेन स्निग्धेन च हितेन च ।सत्यविक्रम युक्तेन तदुक्तं लक्ष्मण त्वया ॥ १६ ॥

Segmented

वाच्यम् यद् अनुरक्तेन स्निग्धेन च हितेन च सत्य-विक्रम-युक्तेन तद् उक्तम् लक्ष्मण त्वया

Analysis

Word Lemma Parse
वाच्यम् वच् pos=va,g=n,c=1,n=s,f=krtya
यद् यद् pos=n,g=n,c=1,n=s
अनुरक्तेन अनुरञ्ज् pos=va,g=m,c=3,n=s,f=part
स्निग्धेन स्निग्ध pos=a,g=m,c=3,n=s
pos=i
हितेन हित pos=a,g=m,c=3,n=s
pos=i
सत्य सत्य pos=a,comp=y
विक्रम विक्रम pos=n,comp=y
युक्तेन युज् pos=va,g=m,c=3,n=s,f=part
तद् तद् pos=n,g=n,c=1,n=s
उक्तम् वच् pos=va,g=n,c=1,n=s,f=part
लक्ष्मण लक्ष्मण pos=n,g=m,c=8,n=s
त्वया त्वद् pos=n,g=,c=3,n=s