Original

लक्ष्मणस्य तु तद्वाक्यं प्रतिपूज्य हितं शुभम् ।राघवः सुहृदं स्निग्धमिदं वचनमब्रवीत् ॥ १५ ॥

Segmented

लक्ष्मणस्य तु तद् वाक्यम् प्रतिपूज्य हितम् शुभम् राघवः सुहृदम् स्निग्धम् इदम् वचनम् अब्रवीत्

Analysis

Word Lemma Parse
लक्ष्मणस्य लक्ष्मण pos=n,g=m,c=6,n=s
तु तु pos=i
तद् तद् pos=n,g=n,c=2,n=s
वाक्यम् वाक्य pos=n,g=n,c=2,n=s
प्रतिपूज्य प्रतिपूजय् pos=vi
हितम् हित pos=a,g=n,c=2,n=s
शुभम् शुभ pos=a,g=n,c=2,n=s
राघवः राघव pos=n,g=m,c=1,n=s
सुहृदम् सुहृद् pos=n,g=m,c=2,n=s
स्निग्धम् स्निग्ध pos=a,g=n,c=2,n=s
इदम् इदम् pos=n,g=n,c=2,n=s
वचनम् वचन pos=n,g=n,c=2,n=s
अब्रवीत् ब्रू pos=v,p=3,n=s,l=lan