Original

अहं तु खलु ते वीर्यं प्रसुप्तं प्रतिबोधये ।दीप्तैराहुतिभिः काले भस्मच्छन्नमिवानलम् ॥ १४ ॥

Segmented

अहम् तु खलु ते वीर्यम् प्रसुप्तम् प्रतिबोधये दीप्तैः आहुतिभिः काले भस्म-छन्नम् इव अनलम्

Analysis

Word Lemma Parse
अहम् मद् pos=n,g=,c=1,n=s
तु तु pos=i
खलु खलु pos=i
ते त्वद् pos=n,g=,c=6,n=s
वीर्यम् वीर्य pos=n,g=n,c=2,n=s
प्रसुप्तम् प्रस्वप् pos=va,g=n,c=2,n=s,f=part
प्रतिबोधये प्रतिबोधय् pos=v,p=1,n=s,l=lat
दीप्तैः दीप्त pos=n,g=n,c=3,n=p
आहुतिभिः आहुति pos=n,g=f,c=3,n=p
काले काल pos=n,g=m,c=7,n=s
भस्म भस्मन् pos=n,comp=y
छन्नम् छद् pos=va,g=m,c=2,n=s,f=part
इव इव pos=i
अनलम् अनल pos=n,g=m,c=2,n=s