Original

समुन्मूलय शोकं त्वं व्यवसायं स्थिरं कुरु ।ततः सपरिवारं तं निर्मूलं कुरु राक्षसं ॥ १२ ॥

Segmented

समुन्मूलय शोकम् त्वम् व्यवसायम् स्थिरम् कुरु ततः स परिवारम् तम् निर्मूलम् कुरु राक्षसम्

Analysis

Word Lemma Parse
समुन्मूलय समुन्मूलय् pos=v,p=2,n=s,l=lot
शोकम् शोक pos=n,g=m,c=2,n=s
त्वम् त्वद् pos=n,g=,c=1,n=s
व्यवसायम् व्यवसाय pos=n,g=m,c=2,n=s
स्थिरम् स्थिर pos=a,g=m,c=2,n=s
कुरु कृ pos=v,p=2,n=s,l=lot
ततः ततस् pos=i
pos=i
परिवारम् परिवार pos=n,g=m,c=2,n=s
तम् तद् pos=n,g=m,c=2,n=s
निर्मूलम् निर्मूल pos=a,g=m,c=2,n=s
कुरु कृ pos=v,p=2,n=s,l=lot
राक्षसम् राक्षस pos=n,g=m,c=2,n=s