Original

न ह्यव्यवसितः शत्रुं राक्षसं तं विशेषतः ।समर्थस्त्वं रणे हन्तुं विक्रमैर्जिह्मकारिणम् ॥ ११ ॥

Segmented

न ह्य् अ व्यवसितः शत्रुम् राक्षसम् तम् विशेषतः समर्थस् त्वम् रणे हन्तुम् विक्रमैः जिह्म-कारिणम्

Analysis

Word Lemma Parse
pos=i
ह्य् हि pos=i
pos=i
व्यवसितः व्यवसा pos=va,g=m,c=1,n=s,f=part
शत्रुम् शत्रु pos=n,g=m,c=2,n=s
राक्षसम् राक्षस pos=n,g=m,c=2,n=s
तम् तद् pos=n,g=m,c=2,n=s
विशेषतः विशेषतः pos=i
समर्थस् समर्थ pos=a,g=m,c=1,n=s
त्वम् त्वद् pos=n,g=,c=1,n=s
रणे रण pos=n,g=m,c=7,n=s
हन्तुम् हन् pos=vi
विक्रमैः विक्रम pos=n,g=m,c=3,n=p
जिह्म जिह्म pos=a,comp=y
कारिणम् कारिन् pos=a,g=m,c=2,n=s