Original

भवान्क्रियापरो लोके भवान्देवपरायणः ।आस्तिको धर्मशीलश्च व्यवसायी च राघव ॥ १० ॥

Segmented

भवान् क्रिया-परः लोके भवान् देव-परायणः आस्तिको धर्म-शीलः च व्यवसायी च राघव

Analysis

Word Lemma Parse
भवान् भवत् pos=a,g=m,c=1,n=s
क्रिया क्रिया pos=n,comp=y
परः पर pos=n,g=m,c=1,n=s
लोके लोक pos=n,g=m,c=7,n=s
भवान् भवत् pos=a,g=m,c=1,n=s
देव देव pos=n,comp=y
परायणः परायण pos=n,g=m,c=1,n=s
आस्तिको आस्तिक pos=n,g=m,c=1,n=s
धर्म धर्म pos=n,comp=y
शीलः शील pos=n,g=m,c=1,n=s
pos=i
व्यवसायी व्यवसायिन् pos=a,g=m,c=1,n=s
pos=i
राघव राघव pos=n,g=m,c=8,n=s