Original

अभिषिक्ते तु सुग्रीवे प्रविष्टे वानरे गुहाम् ।आजगाम सह भ्रात्रा रामः प्रस्रवणं गिरिम् ॥ १ ॥

Segmented

अभिषिक्ते तु सुग्रीवे प्रविष्टे वानरे गुहाम् आजगाम सह भ्रात्रा रामः प्रस्रवणम् गिरिम्

Analysis

Word Lemma Parse
अभिषिक्ते अभिषिच् pos=va,g=m,c=7,n=s,f=part
तु तु pos=i
सुग्रीवे सुग्रीव pos=n,g=m,c=7,n=s
प्रविष्टे प्रविश् pos=va,g=m,c=7,n=s,f=part
वानरे वानर pos=n,g=m,c=7,n=s
गुहाम् गुहा pos=n,g=f,c=2,n=s
आजगाम आगम् pos=v,p=3,n=s,l=lit
सह सह pos=i
भ्रात्रा भ्रातृ pos=n,g=m,c=3,n=s
रामः राम pos=n,g=m,c=1,n=s
प्रस्रवणम् प्रस्रवण pos=n,g=m,c=2,n=s
गिरिम् गिरि pos=n,g=m,c=2,n=s