Original

एवमुक्तो हनुमता राघवः परवीरहा ।प्रत्युवाच हनूमन्तं बुद्धिमान्वाक्यकोविदः ॥ ८ ॥

Segmented

एवम् उक्तो हनुमता राघवः पर-वीर-हा प्रत्युवाच हनूमन्तम् बुद्धिमान् वाक्य-कोविदः

Analysis

Word Lemma Parse
एवम् एवम् pos=i
उक्तो वच् pos=va,g=m,c=1,n=s,f=part
हनुमता हनुमन्त् pos=n,g=m,c=3,n=s
राघवः राघव pos=n,g=m,c=1,n=s
पर पर pos=n,comp=y
वीर वीर pos=n,comp=y
हा हन् pos=a,g=m,c=1,n=s
प्रत्युवाच प्रतिवच् pos=v,p=3,n=s,l=lit
हनूमन्तम् हनुमन्त् pos=n,g=,c=2,n=s
बुद्धिमान् बुद्धिमत् pos=a,g=m,c=1,n=s
वाक्य वाक्य pos=n,comp=y
कोविदः कोविद pos=a,g=m,c=1,n=s