Original

इमां गिरिगुहां रम्यामभिगन्तुमितोऽर्हसि ।कुरुष्व स्वामि संबन्धं वानरान्संप्रहर्षयन् ॥ ७ ॥

Segmented

इमाम् गिरि-गुहाम् रम्याम् अभिगन्तुम् इतो ऽर्हसि कुरुष्व स्वामि-संबन्धम् वानरान् संप्रहर्षयन्

Analysis

Word Lemma Parse
इमाम् इदम् pos=n,g=f,c=2,n=s
गिरि गिरि pos=n,comp=y
गुहाम् गुहा pos=n,g=f,c=2,n=s
रम्याम् रम्य pos=a,g=f,c=2,n=s
अभिगन्तुम् अभिगम् pos=vi
इतो इतस् pos=i
ऽर्हसि अर्ह् pos=v,p=2,n=s,l=lat
कुरुष्व कृ pos=v,p=2,n=s,l=lot
स्वामि स्वामिन् pos=n,comp=y
संबन्धम् सम्बन्ध pos=n,g=m,c=2,n=s
वानरान् वानर pos=n,g=m,c=2,n=p
संप्रहर्षयन् संप्रहर्षय् pos=va,g=m,c=1,n=s,f=part